- धुत _dhuta
- धुत a.1 Shaken; तीव्रवेगधुतमावृक्षया (ताडकया) R.11.16.-2 Left, abandoned.-3 Chastened; आत्मानं चेद्विजानीयात्परं ज्ञानधुताशयः Bhāg.7.15.4.-ति f. Shaking, flapping; श्येनेयस्य बृहत्पतत्रधुतयः प्रख्यापयन्त्यागमम् Mv.5.1.
Sanskrit-English dictionary. 2013.